Original

तत्रैकस्तूर्णमगमत्तत्पदे परिवर्तयन् ।एकस्तु न तथा राजंश्चक्रतुः कलहं ततः ॥ १८ ॥

Segmented

तत्र एकः तूर्णम् अगमत् तद्-पदे परिवर्तयन् एकः तु न तथा राजन् चक्रतुः कलहम् ततः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एकः एक pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
अगमत् गम् pos=v,p=3,n=s,l=lun
तद् तद् pos=n,comp=y
पदे पद pos=n,g=n,c=7,n=s
परिवर्तयन् परिवर्तय् pos=va,g=m,c=1,n=s,f=part
एकः एक pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
तथा तथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
चक्रतुः कृ pos=v,p=3,n=d,l=lit
कलहम् कलह pos=n,g=m,c=2,n=s
ततः ततस् pos=i