Original

संप्राप्य तानि प्रीतात्मा गुरोर्वचनकारकः ।ततो जगाम तूर्णं च चम्पां चम्पकमालिनीम् ॥ १६ ॥

Segmented

सम्प्राप्य तानि प्रीत-आत्मा गुरोः वचन-कारकः ततो जगाम तूर्णम् च चम्पाम् चम्पक-मालिनीम्

Analysis

Word Lemma Parse
सम्प्राप्य सम्प्राप् pos=vi
तानि तद् pos=n,g=n,c=2,n=p
प्रीत प्री pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
वचन वचन pos=n,comp=y
कारकः कारक pos=a,g=m,c=1,n=s
ततो ततस् pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
तूर्णम् तूर्णम् pos=i
pos=i
चम्पाम् चम्पा pos=n,g=f,c=2,n=s
चम्पक चम्पक pos=n,comp=y
मालिनीम् मालिन् pos=a,g=f,c=2,n=s