Original

ततः स तानि जग्राह दिव्यानि रुचिराणि च ।प्राप्तानि स्वेन तपसा दिव्यगन्धानि भारत ॥ १५ ॥

Segmented

ततः स तानि जग्राह दिव्यानि रुचिराणि च प्राप्तानि स्वेन तपसा दिव्य-गन्धानि भारत

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
तानि तद् pos=n,g=n,c=2,n=p
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
रुचिराणि रुचिर pos=a,g=n,c=2,n=p
pos=i
प्राप्तानि प्राप् pos=va,g=n,c=2,n=p,f=part
स्वेन स्व pos=a,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
दिव्य दिव्य pos=a,comp=y
गन्धानि गन्ध pos=n,g=n,c=2,n=p
भारत भारत pos=n,g=m,c=8,n=s