Original

यस्मिन्देशे तु तान्यासन्पतितानि नभस्तलात् ।अम्लानान्यपि तत्रासन्कुसुमान्यपराण्यपि ॥ १४ ॥

Segmented

यस्मिन् देशे तु तानि आसन् पतितानि नभस्तलात् अम्लानानि अपि तत्र आसन् कुसुमानि अपराणि अपि

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
तु तु pos=i
तानि तद् pos=n,g=n,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
पतितानि पत् pos=va,g=n,c=1,n=p,f=part
नभस्तलात् नभस्तल pos=n,g=n,c=5,n=s
अम्लानानि अम्लान pos=a,g=n,c=1,n=p
अपि अपि pos=i
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
कुसुमानि कुसुम pos=n,g=n,c=1,n=p
अपराणि अपर pos=n,g=n,c=1,n=p
अपि अपि pos=i