Original

विपुलस्तु गुरोर्वाक्यमविचार्य महातपाः ।स तथेत्यब्रवीद्राजंस्तं च देशं जगाम ह ॥ १३ ॥

Segmented

विपुलः तु गुरोः वाक्यम् अ विचार्य महा-तपाः स तथा इति अब्रवीत् राजन् तम् च देशम् जगाम ह

Analysis

Word Lemma Parse
विपुलः विपुल pos=n,g=m,c=1,n=s
तु तु pos=i
गुरोः गुरु pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
विचार्य विचारय् pos=vi
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
देशम् देश pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i