Original

ततो विपुलमानाय्य देवशर्मा महातपाः ।पुष्पार्थे चोदयामास गच्छ गच्छेति भारत ॥ १२ ॥

Segmented

ततो विपुलम् आनाय्य देवशर्मा महा-तपाः पुष्प-अर्थे चोदयामास गच्छ गच्छ इति भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
विपुलम् विपुल pos=n,g=m,c=2,n=s
आनाय्य आनायय् pos=vi
देवशर्मा देवशर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
पुष्प पुष्प pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
गच्छ गम् pos=v,p=2,n=s,l=lot
गच्छ गम् pos=v,p=2,n=s,l=lot
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s