Original

सा भर्त्रे सर्वमाचष्ट रुचिः सुरुचिरानना ।भगिन्या भाषितं सर्वमृषिस्तच्चाभ्यनन्दत ॥ ११ ॥

Segmented

सा भर्त्रे सर्वम् आचष्ट रुचिः सु रुचिर-आनना भगिन्या भाषितम् सर्वम् ऋषिः तत् च अभ्यनन्दत

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
भर्त्रे भर्तृ pos=n,g=m,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
रुचिः रुचि pos=n,g=f,c=1,n=s
सु सु pos=i
रुचिर रुचिर pos=a,comp=y
आनना आनन pos=n,g=f,c=1,n=s
भगिन्या भगिनी pos=n,g=f,c=6,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अभ्यनन्दत अभिनन्द् pos=v,p=3,n=s,l=lan