Original

पुष्पाणि तानि दृष्ट्वाथ तदाङ्गेन्द्रवराङ्गना ।भगिनीं चोदयामास पुष्पार्थे चारुलोचना ॥ १० ॥

Segmented

पुष्पाणि तानि दृष्ट्वा अथ तदा अङ्ग-इन्द्र-वर-अङ्गना भगिनीम् चोदयामास पुष्प-अर्थे चारु-लोचना

Analysis

Word Lemma Parse
पुष्पाणि पुष्प pos=n,g=n,c=2,n=p
तानि तद् pos=n,g=n,c=2,n=p
दृष्ट्वा दृश् pos=vi
अथ अथ pos=i
तदा तदा pos=i
अङ्ग अङ्ग pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
वर वर pos=a,comp=y
अङ्गना अङ्गना pos=n,g=f,c=1,n=s
भगिनीम् भगिनी pos=n,g=f,c=2,n=s
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
पुष्प पुष्प pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
चारु चारु pos=a,comp=y
लोचना लोचन pos=n,g=f,c=1,n=s