Original

भीष्म उवाच ।विपुलस्त्वकरोत्तीव्रं तपः कृत्वा गुरोर्वचः ।तपोयुक्तमथात्मानममन्यत च वीर्यवान् ॥ १ ॥

Segmented

भीष्म उवाच विपुलः तु अकरोत् तीव्रम् तपः कृत्वा गुरोः वचः तपः-युक्तम् अथ आत्मानम् अमन्यत च वीर्यवान्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विपुलः विपुल pos=n,g=m,c=1,n=s
तु तु pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
गुरोः गुरु pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
तपः तपस् pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
अथ अथ pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अमन्यत मन् pos=v,p=3,n=s,l=lan
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s