Original

ताभ्यः कामान्यथाकामं प्रादाद्धि स पितामहः ।ताः कामलुब्धाः प्रमदाः प्रामथ्नन्त नरांस्तदा ॥ ९ ॥

Segmented

ताभ्यः कामान् यथाकामम् प्रादात् हि स पितामहः ताः काम-लुभ् प्रमदाः प्रामथ्नन्त नरान् तदा

Analysis

Word Lemma Parse
ताभ्यः तद् pos=n,g=f,c=4,n=p
कामान् काम pos=n,g=m,c=2,n=p
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
हि हि pos=i
तद् pos=n,g=m,c=1,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s
ताः तद् pos=n,g=f,c=1,n=p
काम काम pos=n,comp=y
लुभ् लुभ् pos=va,g=f,c=1,n=p,f=part
प्रमदाः प्रमदा pos=n,g=f,c=1,n=p
प्रामथ्नन्त प्रमथ् pos=v,p=3,n=p,l=lan
नरान् नर pos=n,g=m,c=2,n=p
तदा तदा pos=i