Original

पूर्वसर्गे तु कौन्तेय साध्व्यो नार्य इहाभवन् ।असाध्व्यस्तु समुत्पन्ना कृत्या सर्गात्प्रजापतेः ॥ ८ ॥

Segmented

पूर्व-सर्गे तु कौन्तेय साध्व्यो नार्य इह अभवन् असाधुः अस्तु समुत्पन्ना कृत्या सर्गात् प्रजापतेः

Analysis

Word Lemma Parse
पूर्व पूर्व pos=n,comp=y
सर्गे सर्ग pos=n,g=m,c=7,n=s
तु तु pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
साध्व्यो साधु pos=a,g=f,c=1,n=p
नार्य नारी pos=n,g=f,c=1,n=p
इह इह pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
असाधुः असाधु pos=a,g=f,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
समुत्पन्ना समुत्पद् pos=va,g=f,c=1,n=s,f=part
कृत्या कृत्या pos=n,g=f,c=1,n=s
सर्गात् सर्ग pos=n,g=m,c=5,n=s
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s