Original

तेषामन्तर्गतं ज्ञात्वा देवानां स पितामहः ।मानवानां प्रमोहार्थं कृत्या नार्योऽसृजत्प्रभुः ॥ ७ ॥

Segmented

तेषाम् अन्तर्गतम् ज्ञात्वा देवानाम् स पितामहः मानवानाम् प्रमोह-अर्थम् कृत्या नार्यो ऽसृजत् प्रभुः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अन्तर्गतम् अन्तर्गम् pos=va,g=n,c=2,n=s,f=part
ज्ञात्वा ज्ञा pos=vi
देवानाम् देव pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s
मानवानाम् मानव pos=n,g=m,c=6,n=p
प्रमोह प्रमोह pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कृत्या कृत्या pos=n,g=f,c=2,n=p
नार्यो नारी pos=n,g=f,c=2,n=p
ऽसृजत् सृज् pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s