Original

अथाभ्यगच्छन्देवास्ते पितामहमरिंदम ।निवेद्य मानसं चापि तूष्णीमासन्नवाङ्मुखाः ॥ ६ ॥

Segmented

अथ अभ्यगच्छन् देवाः ते पितामहम् अरिंदम निवेद्य मानसम् च अपि तूष्णीम् आसन्न् अवाङ्मुखाः

Analysis

Word Lemma Parse
अथ अथ pos=i
अभ्यगच्छन् अभिगम् pos=v,p=3,n=p,l=lan
देवाः देव pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पितामहम् पितामह pos=n,g=m,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
निवेद्य निवेदय् pos=vi
मानसम् मानस pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
तूष्णीम् तूष्णीम् pos=i
आसन्न् अस् pos=v,p=3,n=p,l=lan
अवाङ्मुखाः अवाङ्मुख pos=a,g=m,c=1,n=p