Original

यं कालं नागतो राजन्गुरुस्तस्य महात्मनः ।क्रतुं समाप्य स्वगृहं तं कालं सोऽभ्यरक्षत ॥ ५९ ॥

Segmented

यम् कालम् न आगतः राजन् गुरुः तस्य महात्मनः क्रतुम् समाप्य स्व-गृहम् तम् कालम् सो ऽभ्यरक्षत

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
क्रतुम् क्रतु pos=n,g=m,c=2,n=s
समाप्य समाप् pos=vi
स्व स्व pos=a,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यरक्षत अभिरक्ष् pos=v,p=3,n=s,l=lan