Original

ततो विष्टभ्य विपुलो गुरुपत्न्याः कलेवरम् ।उवास रक्षणे युक्तो न च सा तमबुध्यत ॥ ५८ ॥

Segmented

ततो विष्टभ्य विपुलो गुरु-पत्न्याः कलेवरम् उवास रक्षणे युक्तो न च सा तम् अबुध्यत

Analysis

Word Lemma Parse
ततो ततस् pos=i
विष्टभ्य विष्टम्भ् pos=vi
विपुलो विपुल pos=n,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
पत्न्याः पत्नी pos=n,g=f,c=6,n=s
कलेवरम् कलेवर pos=n,g=n,c=2,n=s
उवास वस् pos=v,p=3,n=s,l=lit
रक्षणे रक्षण pos=n,g=n,c=7,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
सा तद् pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अबुध्यत बुध् pos=v,p=3,n=s,l=lan