Original

लक्षणं लक्षणेनैव वदनं वदनेन च ।अविचेष्टन्नतिष्ठद्वै छायेवान्तर्गतो मुनिः ॥ ५७ ॥

Segmented

लक्षणम् लक्षणेन एव वदनम् वदनेन च अ विचेष्टमानः अतिष्ठद् वै छाया इव अन्तर्गतः मुनिः

Analysis

Word Lemma Parse
लक्षणम् लक्षण pos=n,g=n,c=2,n=s
लक्षणेन लक्षण pos=n,g=n,c=3,n=s
एव एव pos=i
वदनम् वदन pos=n,g=n,c=2,n=s
वदनेन वदन pos=n,g=n,c=3,n=s
pos=i
pos=i
विचेष्टमानः विचेष्ट् pos=va,g=m,c=1,n=s,f=part
अतिष्ठद् स्था pos=v,p=3,n=s,l=lan
वै वै pos=i
छाया छाया pos=n,g=f,c=1,n=s
इव इव pos=i
अन्तर्गतः अन्तर्गम् pos=va,g=m,c=1,n=s,f=part
मुनिः मुनि pos=n,g=m,c=1,n=s