Original

नेत्राभ्यां नेत्रयोरस्या रश्मीन्संयोज्य रश्मिभिः ।विवेश विपुलः कायमाकाशं पवनो यथा ॥ ५६ ॥

Segmented

नेत्राभ्याम् नेत्रयोः अस्या रश्मीन् संयोज्य रश्मिभिः विवेश विपुलः कायम् आकाशम् पवनो यथा

Analysis

Word Lemma Parse
नेत्राभ्याम् नेत्र pos=n,g=n,c=3,n=d
नेत्रयोः नेत्र pos=n,g=n,c=7,n=d
अस्या इदम् pos=n,g=f,c=6,n=s
रश्मीन् रश्मि pos=n,g=m,c=2,n=p
संयोज्य संयोजय् pos=vi
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
विवेश विश् pos=v,p=3,n=s,l=lit
विपुलः विपुल pos=n,g=m,c=1,n=s
कायम् काय pos=n,g=m,c=2,n=s
आकाशम् आकाश pos=n,g=n,c=2,n=s
पवनो पवन pos=n,g=m,c=1,n=s
यथा यथा pos=i