Original

इति निश्चित्य मनसा रक्षां प्रति स भार्गवः ।आतिष्ठत्परमं यत्नं यथा तच्छृणु पार्थिव ॥ ५४ ॥

Segmented

इति निश्चित्य मनसा रक्षाम् प्रति स भार्गवः आतिष्ठत् परमम् यत्नम् यथा तत् शृणु पार्थिव

Analysis

Word Lemma Parse
इति इति pos=i
निश्चित्य निश्चि pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
तद् pos=n,g=m,c=1,n=s
भार्गवः भार्गव pos=n,g=m,c=1,n=s
आतिष्ठत् आस्था pos=v,p=3,n=s,l=lan
परमम् परम pos=a,g=m,c=2,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
यथा यथा pos=i
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
पार्थिव पार्थिव pos=n,g=m,c=8,n=s