Original

इत्येवं धर्ममालोक्य वेदवेदांश्च सर्वशः ।तपश्च विपुलं दृष्ट्वा गुरोरात्मन एव च ॥ ५३ ॥

Segmented

इति एवम् धर्मम् आलोक्य वेद-वेदान् च सर्वशः तपः च विपुलम् दृष्ट्वा गुरोः आत्मन एव च

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
आलोक्य आलोकय् pos=vi
वेद वेद pos=n,comp=y
वेदान् वेद pos=n,g=m,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i
तपः तपस् pos=n,g=n,c=2,n=s
pos=i
विपुलम् विपुल pos=a,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
गुरोः गुरु pos=n,g=m,c=6,n=s
आत्मन आत्मन् pos=n,g=m,c=6,n=s
एव एव pos=i
pos=i