Original

असक्तः पद्मपत्रस्थो जलबिन्दुर्यथा चलः ।एवमेव शरीरेऽस्या निवत्स्यामि समाहितः ॥ ५२ ॥

Segmented

असक्तः पद्म-पत्त्र-स्थः जल-बिन्दुः यथा चलः एवम् एव शरीरे ऽस्या निवत्स्यामि समाहितः

Analysis

Word Lemma Parse
असक्तः असक्त pos=a,g=m,c=1,n=s
पद्म पद्म pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
जल जल pos=n,comp=y
बिन्दुः बिन्दु pos=n,g=m,c=1,n=s
यथा यथा pos=i
चलः चल pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
एव एव pos=i
शरीरे शरीर pos=n,g=n,c=7,n=s
ऽस्या इदम् pos=n,g=f,c=6,n=s
निवत्स्यामि निवस् pos=v,p=1,n=s,l=lrt
समाहितः समाहित pos=a,g=m,c=1,n=s