Original

यथा हि शून्यां पथिकः सभामध्यावसेत्पथि ।तथाद्यावासयिष्यामि गुरुपत्न्याः कलेवरम् ॥ ५१ ॥

Segmented

यथा हि शून्याम् पथिकः सभाम् अध्यावसेत् पथि तथा अद्य आवासयिष्यामि गुरु-पत्न्याः कलेवरम्

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
शून्याम् शून्य pos=a,g=f,c=2,n=s
पथिकः पथिक pos=n,g=m,c=1,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
अध्यावसेत् अध्यावस् pos=v,p=3,n=s,l=vidhilin
पथि पथिन् pos=n,g=m,c=7,n=s
तथा तथा pos=i
अद्य अद्य pos=i
आवासयिष्यामि आवासय् pos=v,p=1,n=s,l=lrt
गुरु गुरु pos=n,comp=y
पत्न्याः पत्नी pos=n,g=f,c=6,n=s
कलेवरम् कलेवर pos=n,g=n,c=2,n=s