Original

योगेनानुप्रविश्येह गुरुपत्न्याः कलेवरम् ।निर्मुक्तस्य रजोरूपान्नापराधो भवेन्मम ॥ ५० ॥

Segmented

योगेन अनुप्रविश्य इह गुरु-पत्न्याः कलेवरम् निर्मुक्तस्य रजः-रूपात् न अपराधः भवेत् मे

Analysis

Word Lemma Parse
योगेन योग pos=n,g=m,c=3,n=s
अनुप्रविश्य अनुप्रविश् pos=vi
इह इह pos=i
गुरु गुरु pos=n,comp=y
पत्न्याः पत्नी pos=n,g=f,c=6,n=s
कलेवरम् कलेवर pos=n,g=n,c=2,n=s
निर्मुक्तस्य निर्मुच् pos=va,g=m,c=6,n=s,f=part
रजः रजस् pos=n,comp=y
रूपात् रूप pos=n,g=n,c=5,n=s
pos=i
अपराधः अपराध pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s