Original

इमाः प्रजा महाबाहो धार्मिका इति नः श्रुतम् ।स्वयं गच्छन्ति देवत्वं ततो देवानियाद्भयम् ॥ ५ ॥

Segmented

इमाः प्रजा महा-बाहो धार्मिका इति नः श्रुतम् स्वयम् गच्छन्ति देव-त्वम् ततो देवान् इयाद् भयम्

Analysis

Word Lemma Parse
इमाः इदम् pos=n,g=f,c=1,n=p
प्रजा प्रजा pos=n,g=f,c=1,n=p
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
धार्मिका धार्मिक pos=a,g=f,c=1,n=p
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
देव देव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
ततो ततस् pos=i
देवान् देव pos=n,g=m,c=2,n=p
इयाद् pos=v,p=3,n=s,l=vidhilin
भयम् भय pos=n,g=n,c=1,n=s