Original

अवश्यकरणीयं हि गुरोरिह हि शासनम् ।यदि त्वेतदहं कुर्यामाश्चर्यं स्यात्कृतं मया ॥ ४९ ॥

Segmented

अवश्य-कर्तव्यम् हि गुरोः इह हि शासनम् यदि तु एतत् अहम् कुर्याम् आश्चर्यम् स्यात् कृतम् मया

Analysis

Word Lemma Parse
अवश्य अवश्य pos=a,comp=y
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
हि हि pos=i
गुरोः गुरु pos=n,g=m,c=6,n=s
इह इह pos=i
हि हि pos=i
शासनम् शासन pos=n,g=n,c=1,n=s
यदि यदि pos=i
तु तु pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s