Original

न चेयं रक्षितुं शक्या यथान्या प्रमदा नृभिः ।मायावी हि सुरेन्द्रोऽसावहो प्राप्तोऽस्मि संशयम् ॥ ४८ ॥

Segmented

न च इयम् रक्षितुम् शक्या यथा अन्या प्रमदा नृभिः मायावी हि सुर-इन्द्रः असौ अहो प्राप्तो ऽस्मि संशयम्

Analysis

Word Lemma Parse
pos=i
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
रक्षितुम् रक्ष् pos=vi
शक्या शक् pos=va,g=f,c=1,n=s,f=krtya
यथा यथा pos=i
अन्या अन्य pos=n,g=f,c=1,n=s
प्रमदा प्रमदा pos=n,g=f,c=1,n=s
नृभिः नृ pos=n,g=m,c=3,n=p
मायावी मायाविन् pos=a,g=m,c=1,n=s
हि हि pos=i
सुर सुर pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
अहो अहो pos=i
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
संशयम् संशय pos=n,g=m,c=2,n=s