Original

यद्युच्छिष्टामिमां पत्नीं रुचिं पश्येत मे गुरुः ।शप्स्यत्यसंशयं कोपाद्दिव्यज्ञानो महातपाः ॥ ४७ ॥

Segmented

यदि उच्छिष्टाम् इमाम् पत्नीम् रुचिम् पश्येत मे गुरुः शप्स्यति असंशयम् कोपाद् दिव्य-ज्ञानः महा-तपाः

Analysis

Word Lemma Parse
यदि यदि pos=i
उच्छिष्टाम् उच्छिष् pos=va,g=f,c=2,n=s,f=part
इमाम् इदम् pos=n,g=f,c=2,n=s
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
रुचिम् रुचि pos=n,g=f,c=2,n=s
पश्येत पश् pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
शप्स्यति शप् pos=v,p=3,n=s,l=lrt
असंशयम् असंशयम् pos=i
कोपाद् कोप pos=n,g=m,c=5,n=s
दिव्य दिव्य pos=a,comp=y
ज्ञानः ज्ञान pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s