Original

सोऽहं योगबलादेनां रक्षिष्ये पाकशासनात् ।गात्राणि गात्रैरस्याहं संप्रवेक्ष्येऽभिरक्षितुम् ॥ ४६ ॥

Segmented

सो ऽहम् योग-बलात् एनाम् रक्षिष्ये पाकशासनात् गात्राणि गात्रैः अस्य अहम् सम्प्रवेक्ष्ये ऽभिरक्षितुम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
योग योग pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
एनाम् एनद् pos=n,g=f,c=2,n=s
रक्षिष्ये रक्ष् pos=v,p=1,n=s,l=lrt
पाकशासनात् पाकशासन pos=n,g=m,c=5,n=s
गात्राणि गात्र pos=n,g=n,c=2,n=p
गात्रैः गात्र pos=n,g=n,c=3,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
सम्प्रवेक्ष्ये सम्प्रविश् pos=v,p=1,n=s,l=lrt
ऽभिरक्षितुम् अभिरक्ष् pos=vi