Original

वायुरूपेण वा शक्रो गुरुपत्नीं प्रधर्षयेत् ।तस्मादिमां संप्रविश्य रुचिं स्थास्येऽहमद्य वै ॥ ४४ ॥

Segmented

वायु-रूपेण वा शक्रो गुरु-पत्नीम् प्रधर्षयेत् तस्माद् इमाम् सम्प्रविश्य रुचिम् स्थास्ये ऽहम् अद्य वै

Analysis

Word Lemma Parse
वायु वायु pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
वा वा pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
प्रधर्षयेत् प्रधर्षय् pos=v,p=3,n=s,l=vidhilin
तस्माद् तस्मात् pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
सम्प्रविश्य सम्प्रविश् pos=vi
रुचिम् रुचि pos=n,g=f,c=2,n=s
स्थास्ये स्था pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
वै वै pos=i