Original

किं नु शक्यं मया कर्तुं गुरुदाराभिरक्षणे ।मायावी हि सुरेन्द्रोऽसौ दुर्धर्षश्चापि वीर्यवान् ॥ ४२ ॥

Segmented

किम् नु शक्यम् मया कर्तुम् गुरु-दार-अभिरक्षणे मायावी हि सुर-इन्द्रः ऽसौ दुर्धर्षः च अपि वीर्यवान्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
शक्यम् शक् pos=va,g=n,c=1,n=s,f=krtya
मया मद् pos=n,g=,c=3,n=s
कर्तुम् कृ pos=vi
गुरु गुरु pos=n,comp=y
दार दार pos=n,comp=y
अभिरक्षणे अभिरक्षण pos=n,g=n,c=7,n=s
मायावी मायाविन् pos=a,g=m,c=1,n=s
हि हि pos=i
सुर सुर pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s