Original

विपुलस्तु वचः श्रुत्वा गुरोश्चिन्तापरोऽभवत् ।रक्षां च परमां चक्रे देवराजान्महाबलात् ॥ ४१ ॥

Segmented

विपुलः तु वचः श्रुत्वा गुरोः चिन्ता-परः ऽभवत् रक्षाम् च परमाम् चक्रे देवराजात् महा-बलात्

Analysis

Word Lemma Parse
विपुलः विपुल pos=n,g=m,c=1,n=s
तु तु pos=i
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
गुरोः गुरु pos=n,g=m,c=6,n=s
चिन्ता चिन्ता pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
pos=i
परमाम् परम pos=a,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
देवराजात् देवराज pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
बलात् बल pos=n,g=m,c=5,n=s