Original

एवमाख्याय स मुनिर्यज्ञकारोऽगमत्तदा ।देवशर्मा महाभागस्ततो भरतसत्तम ॥ ४० ॥

Segmented

एवम् आख्याय स मुनिः यज्ञ-कारः ऽगमत् तदा देवशर्मा महाभागः ततस् भरत-सत्तम

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आख्याय आख्या pos=vi
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
कारः कार pos=a,g=m,c=1,n=s
ऽगमत् गम् pos=v,p=3,n=s,l=lun
तदा तदा pos=i
देवशर्मा देवशर्मन् pos=n,g=m,c=1,n=s
महाभागः महाभाग pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s