Original

न हि स्त्रीभ्य परं पुत्र पापीयः किंचिदस्ति वै ।अग्निर्हि प्रमदा दीप्तो मायाश्च मयजा विभो ।क्षुरधारा विषं सर्पो मृत्युरित्येकतः स्त्रियः ॥ ४ ॥

Segmented

न हि स्त्रीभ्य परम् पुत्र पापीयः किंचिद् अस्ति अग्निः हि प्रमदा दीप्तो मायाः च मय-जाः विभो क्षुर-धारा विषम् सर्पो मृत्युः इति एकतस् स्त्रियः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
स्त्रीभ्य पर pos=n,g=n,c=1,n=s
परम् पुत्र pos=n,g=m,c=8,n=s
पुत्र पापीयस् pos=a,g=n,c=1,n=s
पापीयः कश्चित् pos=n,g=n,c=1,n=s
किंचिद् अस् pos=v,p=3,n=s,l=lat
अस्ति वै pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
हि हि pos=i
प्रमदा प्रमदा pos=n,g=f,c=1,n=p
दीप्तो दीप् pos=va,g=m,c=1,n=s,f=part
मायाः माया pos=n,g=f,c=1,n=p
pos=i
मय मय pos=n,comp=y
जाः pos=a,g=f,c=1,n=p
विभो विभु pos=a,g=m,c=8,n=s
क्षुर क्षुर pos=n,comp=y
धारा धारा pos=n,g=f,c=1,n=s
विषम् विष pos=n,g=n,c=1,n=s
सर्पो सर्प pos=n,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
इति इति pos=i
एकतस् एकतस् pos=i
स्त्रियः स्त्री pos=n,g=f,c=1,n=p