Original

यथा रुचिं नावलिहेद्देवेन्द्रो भृगुसत्तम ।क्रतावुपहितं न्यस्तं हविः श्वेव दुरात्मवान् ॥ ३९ ॥

Segmented

यथा रुचिम् न अवलिहेत् देवेन्द्रो भृगु-सत्तम क्रतौ उपहितम् न्यस्तम् हविः श्वा इव दुरात्मवान्

Analysis

Word Lemma Parse
यथा यथा pos=i
रुचिम् रुचि pos=n,g=f,c=2,n=s
pos=i
अवलिहेत् अवलिह् pos=v,p=3,n=s,l=vidhilin
देवेन्द्रो देवेन्द्र pos=n,g=m,c=1,n=s
भृगु भृगु pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
क्रतौ क्रतु pos=n,g=m,c=7,n=s
उपहितम् उपधा pos=va,g=n,c=2,n=s,f=part
न्यस्तम् न्यस् pos=va,g=n,c=2,n=s,f=part
हविः हविस् pos=n,g=n,c=2,n=s
श्वा श्वन् pos=n,g=m,c=1,n=s
इव इव pos=i
दुरात्मवान् दुरात्मवत् pos=a,g=m,c=1,n=s