Original

पुनरन्तर्हितः शक्रो दृश्यते ज्ञानचक्षुषा ।वायुभूतश्च स पुनर्देवराजो भवत्युत ॥ ३७ ॥

Segmented

पुनः अन्तर्हितः शक्रो दृश्यते ज्ञान-चक्षुषा वायु-भूतः च स पुनः देव-राजः भवति उत

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
अन्तर्हितः अन्तर्धा pos=va,g=m,c=1,n=s,f=part
शक्रो शक्र pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
ज्ञान ज्ञान pos=n,comp=y
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
वायु वायु pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
pos=i
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
देव देव pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
उत उत pos=i