Original

चतुष्पाद्बहुरूपश्च पुनर्भवति बालिशः ।मक्षिकामशकादीनां वपुर्धारयतेऽपि च ॥ ३५ ॥

Segmented

चतुष्पाद् बहु-रूपः च पुनः भवति बालिशः मक्षिका-मशक-आदीनाम् वपुः धारयते ऽपि च

Analysis

Word Lemma Parse
चतुष्पाद् चतुष्पाद् pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
pos=i
पुनः पुनर् pos=i
भवति भू pos=v,p=3,n=s,l=lat
बालिशः बालिश pos=n,g=m,c=1,n=s
मक्षिका मक्षिका pos=n,comp=y
मशक मशक pos=n,comp=y
आदीनाम् आदि pos=n,g=m,c=6,n=p
वपुः वपुस् pos=n,g=n,c=2,n=s
धारयते धारय् pos=v,p=3,n=s,l=lat
ऽपि अपि pos=i
pos=i