Original

दैवं दैत्यमथो राज्ञां वपुर्धारयतेऽपि च ।सुकृशो वायुभग्नाङ्गः शकुनिर्विकृतस्तथा ॥ ३४ ॥

Segmented

दैवम् दैत्यम् अथो राज्ञाम् वपुः धारयते ऽपि च सु कृशः वायु-भग्न-अङ्गः शकुनिः विकृतः तथा

Analysis

Word Lemma Parse
दैवम् दैव pos=a,g=n,c=2,n=s
दैत्यम् दैत्य pos=a,g=n,c=2,n=s
अथो अथो pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
वपुः वपुस् pos=n,g=n,c=2,n=s
धारयते धारय् pos=v,p=3,n=s,l=lat
ऽपि अपि pos=i
pos=i
सु सु pos=i
कृशः कृश pos=a,g=m,c=1,n=s
वायु वायु pos=n,comp=y
भग्न भञ्ज् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
विकृतः विकृ pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i