Original

शुकवायसरूपी च हंसकोकिलरूपवान् ।सिंहव्याघ्रगजानां च रूपं धारयते पुनः ॥ ३३ ॥

Segmented

शुक-वायस-रूपी च हंस-कोकिल-रूपवान् सिंह-व्याघ्र-गजानाम् च रूपम् धारयते पुनः

Analysis

Word Lemma Parse
शुक शुक pos=n,comp=y
वायस वायस pos=n,comp=y
रूपी रूपिन् pos=a,g=m,c=1,n=s
pos=i
हंस हंस pos=n,comp=y
कोकिल कोकिल pos=n,comp=y
रूपवान् रूपवत् pos=a,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
व्याघ्र व्याघ्र pos=n,comp=y
गजानाम् गज pos=n,g=m,c=6,n=p
pos=i
रूपम् रूप pos=n,g=n,c=2,n=s
धारयते धारय् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i