Original

प्राज्ञो जडश्च मूकश्च ह्रस्वो दीर्घस्तथैव च ।ब्राह्मणः क्षत्रियश्चैव वैश्यः शूद्रस्तथैव च ।प्रतिलोमानुलोमश्च भवत्यथ शतक्रतुः ॥ ३२ ॥

Segmented

प्राज्ञो जडः च मूकः च ह्रस्वो दीर्घः तथा एव च ब्राह्मणः क्षत्रियः च एव वैश्यः शूद्रः तथा एव च प्रतिलोम-अनुलोमः च भवति अथ शतक्रतुः

Analysis

Word Lemma Parse
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
जडः जड pos=a,g=m,c=1,n=s
pos=i
मूकः मूक pos=a,g=m,c=1,n=s
pos=i
ह्रस्वो ह्रस्व pos=a,g=m,c=1,n=s
दीर्घः दीर्घ pos=a,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
वैश्यः वैश्य pos=n,g=m,c=1,n=s
शूद्रः शूद्र pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
प्रतिलोम प्रतिलोम pos=a,comp=y
अनुलोमः अनुलोम pos=a,g=m,c=1,n=s
pos=i
भवति भू pos=v,p=3,n=s,l=lat
अथ अथ pos=i
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s