Original

गौरं श्यामं च कृष्णं च वर्णं विकुरुते पुनः ।विरूपो रूपवांश्चैव युवा वृद्धस्तथैव च ॥ ३१ ॥

Segmented

गौरम् श्यामम् च कृष्णम् च वर्णम् विकुरुते पुनः विरूपो रूपवान् च एव युवा वृद्धः तथा एव च

Analysis

Word Lemma Parse
गौरम् गौर pos=a,g=m,c=2,n=s
श्यामम् श्याम pos=a,g=m,c=2,n=s
pos=i
कृष्णम् कृष्ण pos=a,g=m,c=2,n=s
pos=i
वर्णम् वर्ण pos=n,g=m,c=2,n=s
विकुरुते विकृ pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
विरूपो विरूप pos=a,g=m,c=1,n=s
रूपवान् रूपवत् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
युवा युवन् pos=n,g=m,c=1,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i