Original

प्रमदाश्च यथा सृष्टा ब्रह्मणा भरतर्षभ ।यदर्थं तच्च ते तात प्रवक्ष्ये वसुधाधिप ॥ ३ ॥

Segmented

प्रमदाः च यथा सृष्टा ब्रह्मणा भरत-ऋषभ यद्-अर्थम् तत् च ते तात प्रवक्ष्ये वसुधाधिप

Analysis

Word Lemma Parse
प्रमदाः प्रमदा pos=n,g=f,c=1,n=p
pos=i
यथा यथा pos=i
सृष्टा सृज् pos=va,g=f,c=1,n=p,f=part
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
प्रवक्ष्ये प्रवच् pos=v,p=1,n=s,l=lrt
वसुधाधिप वसुधाधिप pos=n,g=m,c=8,n=s