Original

किरीटी वज्रभृद्धन्वी मुकुटी बद्धकुण्डलः ।भवत्यथ मुहूर्तेन चण्डालसमदर्शनः ॥ २९ ॥

Segmented

किरीटी वज्र-भृत् धन्वी मुकुटी बद्ध-कुण्डलः भवति अथ मुहूर्तेन चण्डाल-सम-दर्शनः

Analysis

Word Lemma Parse
किरीटी किरीटिन् pos=a,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
धन्वी धन्विन् pos=a,g=m,c=1,n=s
मुकुटी मुकुटिन् pos=a,g=m,c=1,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
कुण्डलः कुण्डल pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
अथ अथ pos=i
मुहूर्तेन मुहूर्त pos=n,g=n,c=3,n=s
चण्डाल चण्डाल pos=n,comp=y
सम सम pos=n,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s