Original

बहुमायः स विप्रर्षे बलहा पाकशासनः ।तांस्तान्विकुरुते भावान्बहूनथ मुहुर्मुहुः ॥ २८ ॥

Segmented

बहु-मायः स विप्र-ऋषे बल-हा पाकशासनः तान् तान् विकुरुते भावान् बहून् अथ मुहुः मुहुः

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
मायः माया pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
बल बल pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
पाकशासनः पाकशासन pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
विकुरुते विकृ pos=v,p=3,n=s,l=lat
भावान् भाव pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
अथ अथ pos=i
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i