Original

कानि रूपाणि शक्रस्य भवन्त्यागच्छतो मुने ।वपुस्तेजश्च कीदृग्वै तन्मे व्याख्यातुमर्हसि ॥ २६ ॥

Segmented

कानि रूपाणि शक्रस्य भवन्ति आगच्छतः मुने वपुः तेजः च कीदृग् वै तत् मे व्याख्यातुम् अर्हसि

Analysis

Word Lemma Parse
कानि pos=n,g=n,c=1,n=p
रूपाणि रूप pos=n,g=n,c=1,n=p
शक्रस्य शक्र pos=n,g=m,c=6,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
आगच्छतः आगम् pos=va,g=m,c=6,n=s,f=part
मुने मुनि pos=n,g=m,c=8,n=s
वपुः वपुस् pos=n,g=n,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
pos=i
कीदृग् कीदृश् pos=a,g=n,c=1,n=s
वै वै pos=i
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
व्याख्यातुम् व्याख्या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat