Original

धर्मज्ञः सत्यवादी च तथेति प्रत्यभाषत ।पुनश्चेदं महाराज पप्रच्छ प्रस्थितं गुरुम् ॥ २५ ॥

Segmented

धर्म-ज्ञः सत्य-वादी च तथा इति प्रत्यभाषत

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
pos=i
तथा तथा pos=i
इति इति pos=i
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan