Original

इत्युक्तो विपुलस्तेन तपस्वी नियतेन्द्रियः ।सदैवोग्रतपा राजन्नग्न्यर्कसदृशद्युतिः ॥ २४ ॥

Segmented

इति उक्तवान् विपुलः तेन तपस्वी नियमित-इन्द्रियः सदा एव उग्र-तपाः राजन्न् अग्नि-अर्क-सदृश-द्युतिः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
विपुलः विपुल pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
सदा सदा pos=i
एव एव pos=i
उग्र उग्र pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अग्नि अग्नि pos=n,comp=y
अर्क अर्क pos=n,comp=y
सदृश सदृश pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s