Original

अप्रमत्तेन ते भाव्यं सदा प्रति पुरंदरम् ।स हि रूपाणि कुरुते विविधानि भृगूद्वह ॥ २३ ॥

Segmented

अप्रमत्तेन ते भाव्यम् सदा प्रति पुरंदरम् स हि रूपाणि कुरुते विविधानि भृगु-उद्वह

Analysis

Word Lemma Parse
अप्रमत्तेन अप्रमत्त pos=a,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=4,n=s
भाव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
सदा सदा pos=i
प्रति प्रति pos=i
पुरंदरम् पुरंदर pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
रूपाणि रूप pos=n,g=n,c=2,n=p
कुरुते कृ pos=v,p=3,n=s,l=lat
विविधानि विविध pos=a,g=n,c=2,n=p
भृगु भृगु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s