Original

यज्ञकारो गमिष्यामि रुचिं चेमां सुरेश्वरः ।पुत्र प्रार्थयते नित्यं तां रक्षस्व यथाबलम् ॥ २२ ॥

Segmented

यज्ञ-कारः गमिष्यामि रुचिम् च इमाम् सुरेश्वरः पुत्र प्रार्थयते नित्यम् ताम् रक्षस्व यथाबलम्

Analysis

Word Lemma Parse
यज्ञ यज्ञ pos=n,comp=y
कारः कार pos=a,g=m,c=1,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
रुचिम् रुचि pos=n,g=f,c=2,n=s
pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
सुरेश्वरः सुरेश्वर pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
प्रार्थयते प्रार्थय् pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
रक्षस्व रक्ष् pos=v,p=2,n=s,l=lot
यथाबलम् यथाबलम् pos=i