Original

रक्षाविधानं मनसा स विचिन्त्य महातपाः ।आहूय दयितं शिष्यं विपुलं प्राह भार्गवम् ॥ २१ ॥

Segmented

रक्षा-विधानम् मनसा स विचिन्त्य महा-तपाः आहूय दयितम् शिष्यम् विपुलम् प्राह भार्गवम्

Analysis

Word Lemma Parse
रक्षा रक्षा pos=n,comp=y
विधानम् विधान pos=n,g=n,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
विचिन्त्य विचिन्तय् pos=vi
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
आहूय आह्वा pos=vi
दयितम् दयित pos=a,g=m,c=2,n=s
शिष्यम् शिष्य pos=n,g=m,c=2,n=s
विपुलम् विपुल pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
भार्गवम् भार्गव pos=n,g=m,c=2,n=s