Original

अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् ।यथा रक्षा कृता पूर्वं विपुलेन महात्मना ॥ २ ॥

Segmented

अत्र ते वर्तयिष्यामि इतिहासम् पुरातनम् यथा रक्षा कृता पूर्वम् विपुलेन महात्मना

Analysis

Word Lemma Parse
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
यथा यथा pos=i
रक्षा रक्षा pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
विपुलेन विपुल pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s