Original

पुरंदरं च जानीते परस्त्रीकामचारिणम् ।तस्माद्यत्नेन भार्याया रक्षणं स चकार ह ॥ १९ ॥

Segmented

पुरंदरम् च जानीते पर-स्त्री-काम-चारिणम् तस्माद् यत्नेन भार्याया रक्षणम् स चकार ह

Analysis

Word Lemma Parse
पुरंदरम् पुरंदर pos=n,g=m,c=2,n=s
pos=i
जानीते ज्ञा pos=v,p=3,n=s,l=lat
पर पर pos=n,comp=y
स्त्री स्त्री pos=n,comp=y
काम काम pos=n,comp=y
चारिणम् चारिन् pos=a,g=m,c=2,n=s
तस्माद् तस्मात् pos=i
यत्नेन यत्न pos=n,g=m,c=3,n=s
भार्याया भार्या pos=n,g=f,c=6,n=s
रक्षणम् रक्षण pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
pos=i